अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 12
सूक्त - अथर्वा
देवता - इन्द्रः, देवगणः
छन्दः - त्रिष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
ए॑काष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म्। तेन॑ दे॒वा व्य॑षहन्त॒ शत्रू॑न्ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑ ॥
स्वर सहित पद पाठए॒क॒ऽअ॒ष्ट॒का । तप॑सा । त॒प्यमा॑ना । ज॒जान॑ । गर्भ॑म् । म॒हि॒मान॑म् । इन्द्र॑म् । तेन॑ । दे॒वा: । वि । अ॒स॒ह॒न्त॒ । शत्रू॑न् । ह॒न्ता । दस्यू॑नाम् । अ॒भ॒व॒त् । शची॒ऽपति॑: ॥१०.१२॥
स्वर रहित मन्त्र
एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम्। तेन देवा व्यषहन्त शत्रून्हन्ता दस्यूनामभवच्छचीपतिः ॥
स्वर रहित पद पाठएकऽअष्टका । तपसा । तप्यमाना । जजान । गर्भम् । महिमानम् । इन्द्रम् । तेन । देवा: । वि । असहन्त । शत्रून् । हन्ता । दस्यूनाम् । अभवत् । शचीऽपति: ॥१०.१२॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 12
Translation -
I, the performer of Yajna offering oblations with grain, drop the oblation with ghee and free from covetousness we live together in homes full of cows.