अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 9
सूक्त - अथर्वा
देवता - ऋतवः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
ऋ॒तून्य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्। समाः॑ संवत्स॒रान्मासा॑न्भू॒तस्य॒ पत॑ये यजे ॥
स्वर सहित पद पाठऋ॒तून् । य॒जे॒ । ऋ॒तु॒ऽपती॑न् । आ॒र्त॒वान् । उ॒त । हा॒य॒नान् । समा॑: । स॒म्ऽव॒त्स॒रान् । मासा॑न् । भू॒तस्य॑ । पत॑ये । य॒जे॒ ॥१०.९॥
स्वर रहित मन्त्र
ऋतून्यज ऋतुपतीनार्तवानुत हायनान्। समाः संवत्सरान्मासान्भूतस्य पतये यजे ॥
स्वर रहित पद पाठऋतून् । यजे । ऋतुऽपतीन् । आर्तवान् । उत । हायनान् । समा: । सम्ऽवत्सरान् । मासान् । भूतस्य । पतये । यजे ॥१०.९॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 9
Translation -
The year which comes to us is the lord Ekastaka. May it give to us the progeny blessed with long life and possessed of increase of wealth.