अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 1
सूक्त - अथर्वा
देवता - धेनुः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
प्र॑थ॒मा ह॒ व्यु॑वास॒ सा धे॒नुर॑भवद्य॒मे। सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥
स्वर सहित पद पाठप्र॒थ॒मा । ह॒ । वि । उ॒वा॒स॒ । सा । धे॒नु: । अ॒भ॒व॒त् । य॒मे । सा । न॒: । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥१०.१॥
स्वर रहित मन्त्र
प्रथमा ह व्युवास सा धेनुरभवद्यमे। सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥
स्वर रहित पद पाठप्रथमा । ह । वि । उवास । सा । धेनु: । अभवत् । यमे । सा । न: । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥१०.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 1
Translation -
[N.B. In this hymn there is vivid description of Astaka. Astaka is a collection of three days. It includes the 7th, the 8th and the 9th day. This begins from the seventh day after the full moon. On this occasion the yajna is performed and that is called Astaka Yajna. The degenerated system of the procedure of Shraddha for manes or dead men ts a wrong and baseless notion. It is not at all Vedic. Vedas teach the Shraddha as the service of the Pitars who are alive. To serve the living father, mother, grandfather and grandmother and other elders, learned men is called shraddha.