अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 13
सूक्त - अथर्वा
देवता - प्रजापतिः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः। कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः ॥
स्वर सहित पद पाठइन्द्र॑ऽपुत्रे । सोम॑ऽपुत्रे । दु॒हि॒ता । अ॒सि॒ । प्र॒जाऽप॑ते: । कामा॑न् । अ॒स्माक॑म् । पू॒र॒य॒ । प्रति॑ । गृ॒ह्णा॒हि॒ । न॒: । ह॒वि: ॥१०.१३॥
स्वर रहित मन्त्र
इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः। कामानस्माकं पूरय प्रति गृह्णाहि नो हविः ॥
स्वर रहित पद पाठइन्द्रऽपुत्रे । सोमऽपुत्रे । दुहिता । असि । प्रजाऽपते: । कामान् । अस्माकम् । पूरय । प्रति । गृह्णाहि । न: । हवि: ॥१०.१३॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 13
Translation -
Ekastaka, the splendor of the Sun burning with heat produces from its enternal power the mighty or glorious air, with this air the fays of the Sun destroy the enemies, the clouds and it is for this reason that Shachipatih, the tremor-communicating air is the destroyer of cloud.