अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 9
यन्त्य॑स्य स॒भां सभ्यो॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठयन्ति॑ । अ॒स्य॒ । स॒भाम् । सभ्य॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.९॥
स्वर रहित मन्त्र
यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥
स्वर रहित पद पाठयन्ति । अस्य । सभाम् । सभ्य: । भवति । य: । एवम् । वेद ॥१०.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 9
Translation -
He who thus knows this becomes fit to be consulted and the men of learning and statesmanship come for his consultation.