अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 2
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - याजुषी जगती
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा गार्ह॑पत्ये॒ न्यक्रामत्।
स्वर सहित पद पाठसा ।उत् । अ॒क्रा॒म॒त् । सा । गार्ह॑ऽपत्ये । नि । अ॒क्रा॒म॒त् ॥१०.२॥
स्वर रहित मन्त्र
सोदक्रामत्सा गार्हपत्ये न्यक्रामत्।
स्वर रहित पद पाठसा ।उत् । अक्रामत् । सा । गार्हऽपत्ये । नि । अक्रामत् ॥१०.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 2
Translation -
The rose and his entered into the Garhyapatya fire.