अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 3
गृ॑हमे॒धी गृ॒हप॑तिर्भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठगृ॒ह॒ऽमे॒धी । गृ॒हऽप॑ति: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑॥१०.३॥
स्वर रहित मन्त्र
गृहमेधी गृहपतिर्भवति य एवं वेद ॥
स्वर रहित पद पाठगृहऽमेधी । गृहऽपति: । भवति । य: । एवम् । वेद॥१०.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 3
Translation -
He who thus knows this becomes ideal householder and performer of the domestic yajna known as Garhapatya.