अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 11
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी बृहती
सूक्तम् - विराट् सूक्त
यन्त्य॑स्य॒ समि॑तिं सामि॒त्यो भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठयन्ति॑ । अ॒स्य॒ । सम्ऽइ॑तिम् । सा॒म्ऽइ॒त्य: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.११॥
स्वर रहित मन्त्र
यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥
स्वर रहित पद पाठयन्ति । अस्य । सम्ऽइतिम् । साम्ऽइत्य: । भवति । य: । एवम् । वेद ॥१०.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 11
Translation -
He who thus knows this becomes a good parliamentarian and people come to take his advice and consultation.