अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 4
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - याजुषी जगती
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्साह॑व॒नीये॒ न्यक्रामत्।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । आ॒ऽह॒व॒नीये॑ । नि । अ॒क्रा॒म॒त् ॥१०.४॥
स्वर रहित मन्त्र
सोदक्रामत्साहवनीये न्यक्रामत्।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । आऽहवनीये । नि । अक्रामत् ॥१०.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 1;
मन्त्र » 4
Translation -
This mounted up, this entered in the Ahavaniya fire.