Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 13
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - अनुष्टुप् सूक्तम् - शाला सूक्त

    गोभ्यो॒ अश्वे॑भ्यो॒ नमो॒ यच्छाला॑यां वि॒जाय॑ते। विजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ॥

    स्वर सहित पद पाठ

    गोभ्य॑: । अश्वे॑भ्य: । नम॑: । यत् । शाला॑याम् । वि॒ऽजाय॑ते । विजा॑ऽवति । प्रजा॑ऽवति । वि । ते॒ । पाशा॑न् । चृ॒ता॒म॒सि॒ ॥३.१३॥


    स्वर रहित मन्त्र

    गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते। विजावति प्रजावति वि ते पाशांश्चृतामसि ॥

    स्वर रहित पद पाठ

    गोभ्य: । अश्वेभ्य: । नम: । यत् । शालायाम् । विऽजायते । विजाऽवति । प्रजाऽवति । वि । ते । पाशान् । चृतामसि ॥३.१३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 13

    Translation -
    We give water and fodder to cows and houses who are born in this house. We loose the bands and ties of this house which is fortunate with the progeny and children of the persons living in it.

    इस भाष्य को एडिट करें
    Top