अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 30
सूक्त - भृग्वङ्गिराः
देवता - शाला
छन्दः - एकावसाना त्रिपदा प्रतिष्ठा गायत्री
सूक्तम् - शाला सूक्त
ऊ॒र्ध्वाया॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येभ्यः ॥
स्वर सहित पद पाठऊ॒र्ध्वाया॑: । दि॒श: शाला॑या: । नम॑: । म॒हि॒म्ने । स्वाहा॑ । दे॒वेभ्य॑: । स्वा॒ह्ये᳡भ्य: ॥३.३०॥
स्वर रहित मन्त्र
ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥
स्वर रहित पद पाठऊर्ध्वाया: । दिश: शालाया: । नम: । महिम्ने । स्वाहा । देवेभ्य: । स्वाह्येभ्य: ॥३.३०॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 30
Translation -
May from the above side of this house we attain the grandeur of fame. Whatever is uttered herein is true. Let this be the resort of the learned scholars performing yajnas and propagating the knowledge of the Vedic speech.