अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 2
यत्ते॑ न॒द्धं वि॑श्ववारे॒ पाशो॑ ग्र॒न्थिश्च॒ यः कृ॒तः। बृह॒स्पति॑रिवा॒हं ब॒लं वा॒चा वि स्रं॑सयामि॒ तत् ॥
स्वर सहित पद पाठयत् । ते॒ । न॒ध्दम् । वि॒श्व॒ऽवा॒रे॒ । पाशे॑: । ग्र॒न्थि: । च॒ । य: । कृ॒त: । बृह॒स्पति॑:ऽइव । अ॒हम् । ब॒लम् । वा॒चा । वि । स्रं॒स॒या॒मि॒ । तत् ॥३.२॥
स्वर रहित मन्त्र
यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः। बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत् ॥
स्वर रहित पद पाठयत् । ते । नध्दम् । विश्वऽवारे । पाशे: । ग्रन्थि: । च । य: । कृत: । बृहस्पति:ऽइव । अहम् । बलम् । वाचा । वि । स्रंसयामि । तत् ॥३.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 2
Translation -
I, the owner of the house, loose whatever knot, whatever knot and whatever cord is attached to build the beautiful house like the atmospheric vault which discloses the firm tic of cloud through the thundering sound of lightning.