Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 15/ मन्त्र 4
सूक्त - अथर्वा
देवता - सिन्धुसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - पुष्टिकर्म सूक्त
ये स॒र्पिषः॑ सं॒स्रव॑न्ति क्षी॒रस्य॑ चोद॒कस्य॑ च। तेभि॑र्मे॒ सर्वैः॑ संस्रा॒वैर्धनं॒ सं स्रा॑वयामसि ॥
स्वर सहित पद पाठये । स॒र्पिष॑: । स॒म्ऽस्रव॑न्ति । क्षी॒रस्य॑ । च॒ । उ॒द॒कस्य॑ । च॒ । तेर्भि॑: । मे॒ । सर्वै॑: । स॒म्ऽस्रा॒वै: । धन॑म् । सम् । स्रा॒व॒या॒म॒सि॒ ॥
स्वर रहित मन्त्र
ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च। तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥
स्वर रहित पद पाठये । सर्पिष: । सम्ऽस्रवन्ति । क्षीरस्य । च । उदकस्य । च । तेर्भि: । मे । सर्वै: । सम्ऽस्रावै: । धनम् । सम् । स्रावयामसि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 15; मन्त्र » 4
भाषार्थ -
(ये) जो उत्सा: (सर्पिषः) आज्य के, ( च क्षीरस्य) और दूध के, (उदकस्य च) और उदक के (संस्रवन्ति) सम्यक् प्रवाहित होते हैं, (तेभि: मे सर्वे: संस्रावैः) उन मेरे सब संस्रावों अर्थात् प्रवाहों द्वारा, (धनम्) धन को (संस्रावयामसि) हम परस्पर मिलकर प्रवाहित करते हैं, प्रभूत रूप में पैदा करते हैं ।
टिप्पणी -
[सर्पिः, दूध द्वारा तथा पशुओं की सहायता द्वारा कूपों से उद्धृत उदक के सेचन से प्राप्त, कृष्यन्न तो, स्वयं धन रूप है तथा इनके विक्रय से भी धनप्राप्ति होती है।]