अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नि उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
स्वर सहित पद पाठतत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । एका॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.१॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्य एकां रात्रिमतिथिर्गृहे वसति ॥
स्वर रहित पद पाठतत् । यस्य । एवम् । विद्वान् । व्रात्य: । एकाम् । रात्रिम् । अतिथि: । गृहे । वसति ॥१३.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 1
भाषार्थ -
(तद्) तो (एवम्) इस प्रकार का (विद्वान् व्रात्यः) विद्वान् व्रती तथा प्रजाजन हितकारी (अतिथिः) जिस के आने की तिथि निश्चित नहीं ऐसा अतिथि, (यस्य) जिस गृहस्थी के (गृहे) घर में (एकाम्, रात्रिम्) एक रात (वसति) निवास करता है,-