अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
स्वर सहित पद पाठतत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । तृ॒तीया॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.५॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति॥
स्वर रहित पद पाठतत् । यस्य । एवम् । विद्वान् । व्रात्य: । तृतीयाम् । रात्रिम् । अतिथि: । गृहे । वसति ॥१३.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 5
भाषार्थ -
(तद्) तो (एवम्) इस प्रकार का (विद्वान्, व्रात्यः) विद्वान् व्रती तथा प्रजाजन हितकारी (अतिथिः) अनिश्चित तिथि वाला अतिथि, (यस्य) जिस गृहस्थी के (गृहे) घर में (तृतीयाम्, रात्रिम्) तीसरी रात (वसति) निवास करता है।