अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 10
सूक्त - उषा,दुःस्वप्ननासन
देवता - आर्ची उष्णिक्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
अना॑गमिष्यतो॒वरा॒नवि॑त्तेः संक॒ल्पानमु॑च्या द्रु॒हः पाशा॑न् ॥
स्वर सहित पद पाठअना॑गमिष्यत: । वरा॑न् । अवि॑त्ते: । स॒म्ऽक॒ल्पान् । अमु॑च्या: । द्रु॒ह: । पाशा॑न् ॥६.१०॥
स्वर रहित मन्त्र
अनागमिष्यतोवरानवित्तेः संकल्पानमुच्या द्रुहः पाशान् ॥
स्वर रहित पद पाठअनागमिष्यत: । वरान् । अवित्ते: । सम्ऽकल्पान् । अमुच्या: । द्रुह: । पाशान् ॥६.१०॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 10
भाषार्थ -
तथा (अनागमिष्यतः) न पूर्ण होने वाली (वरान्) आकाङ्क्षाओं को (अवित्तेः) वित्तनाश के (संकल्पान्) संकल्प-विकल्पों को, तथा (अमुच्याः) न छूटने वाली (द्रुहः) द्रोह भावनाओं के (पाशान्) फंदों को ॥१०॥
टिप्पणी -
[द्वेष भावना वाले और क्रोधी शाप देनेवाले की, -जागते तथा सोते,- मानसिक वृत्तियों का चित्रण, मन्त्र ७ से १० तक में किया गया है] [