अथर्ववेद - काण्ड 19/ सूक्त 18/ मन्त्र 6
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - सुरक्षा सूक्त
अ॒पस्त ओष॑धीमतीरृच्छन्तु। ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥
स्वर सहित पद पाठअ॒पः। ते। ओष॑धीऽमतीः। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त् ॥१८.६॥
स्वर रहित मन्त्र
अपस्त ओषधीमतीरृच्छन्तु। ये माऽघायव एतस्या दिशोऽभिदासात् ॥
स्वर रहित पद पाठअपः। ते। ओषधीऽमतीः। ऋच्छन्तु। ये। मा। अघऽयवः। एतस्याः। दिशः। अभिऽदासात् ॥१८.६॥
अथर्ववेद - काण्ड » 19; सूक्त » 18; मन्त्र » 6
भाषार्थ -
(ये) जो (अघायवः) पापेच्छुक-हत्यारे (एतस्याः दिशः) इस दिशा से (मा) मेरा (अभिदासात्) क्षय करें, (ते) वे (ओषधीमतीः) अन्नादि ओषधियों सम्बन्धी (अपः) जल के सदृश अन्नादि ओषधियों के प्रदाता सर्वव्यापक परमेश्वर [के न्यायदण्ड को] (ऋच्छन्तु) प्राप्त हों।
टिप्पणी -
[एतस्याः दिशः=सम्भवतः पश्चिम-उत्तर अवान्तर दिशा या पश्चिम दिशा। अपः=“आप”=परमेश्वर। आपः=आप्लृ, व्याप्तौ, अर्थात् सर्वव्यापक परमेश्वर। तथा देखो—मन्त्र ५ की टिप्पणी में यजुर्वेद मन्त्र (३२.१)।]