अथर्ववेद - काण्ड 19/ सूक्त 18/ मन्त्र 4
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - सुरक्षा सूक्त
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु। ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥
स्वर सहित पद पाठवरु॑णम्। ते। आ॒दि॒त्यऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त् ॥१८.४॥
स्वर रहित मन्त्र
वरुणं त आदित्यवन्तमृच्छन्तु। ये माऽघायव एतस्या दिशोऽभिदासात् ॥
स्वर रहित पद पाठवरुणम्। ते। आदित्यऽवन्तम्। ऋच्छन्तु। ये। मा। अघऽयवः। एतस्याः। दिशः। अभिऽदासात् ॥१८.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 18; मन्त्र » 4
भाषार्थ -
(ये) जो (अघायवः) पापेच्छुक-हत्यारे (एतस्याः दिशः) इस दिशा से (मा) मेरा (अभिदासात्) क्षय करें (ते) वे (आदित्यवन्तम्) आदित्य रश्मियों सम्बन्धी (वरुणम्) मेघ के सदृश आनन्दरस बरसानेवाले परमेश्वर [के न्यायदण्ड] को (ऋच्छन्तु) प्राप्त हों।
टिप्पणी -
[एतस्याः दिशः= सम्भवतः दक्षिण-पश्चिम की अवान्तर दिशा या दक्षिण दिशा।]