अथर्ववेद - काण्ड 19/ सूक्त 18/ मन्त्र 8
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - साम्नी त्रिष्टुप्
सूक्तम् - सुरक्षा सूक्त
इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु। ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥
स्वर सहित पद पाठइन्द्र॑म्। ते। म॒रुत्ऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त् ॥१८.८॥
स्वर रहित मन्त्र
इन्द्रं ते मरुत्वन्तमृच्छन्तु। ये माऽघायव एतस्या दिशोऽभिदासात् ॥
स्वर रहित पद पाठइन्द्रम्। ते। मरुत्ऽवन्तम्। ऋच्छन्तु। ये। मा। अघऽयवः। एतस्याः। दिशः। अभिऽदासात् ॥१८.८॥
अथर्ववेद - काण्ड » 19; सूक्त » 18; मन्त्र » 8
भाषार्थ -
(ये) जो (अघायवः) पापेच्छुक-हत्यारे (एतस्याः दिशः) इस दिशा से (मा) मेरा (अभिदासात्) क्षय करें, (ते) वे (मरुत्वन्तम्) मनुष्यजाति के स्वामी (इन्द्रम्) परमैश्वर्यवान् परमेश्वर [के न्यायदण्ड] को (ऋच्छन्तु) प्राप्त हों।
टिप्पणी -
[मरुत्वन्तम्= मरुतः मनुष्या मरणधर्माणः (देखो—सूक्त १७ मन्त्र ८ की टिप्पणी)। इन्द्रम्=इदि परमैश्वर्ये। एतस्याः दिशः= सम्भवतः उत्तर-पूर्व की अवान्तर दिशा या उत्तर दिशा।]