Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 104/ मन्त्र 2
अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे। स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥
स्वर सहित पद पाठअ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभि: । सह॑:ऽकृत: । स॒मु॒द्र:ऽइ॑व । प॒प्र॒थे॒ ॥ स॒त्य: । स: । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शव॑: । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥१०४.२॥
स्वर रहित मन्त्र
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे। सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
स्वर रहित पद पाठअयम् । सहस्रम् । ऋषिऽभि: । सह:ऽकृत: । समुद्र:ऽइव । पप्रथे ॥ सत्य: । स: । अस्य । महिमा । गृणे । शव: । यज्ञेषु । विप्रऽराज्ये ॥१०४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 104; मन्त्र » 2
भाषार्थ -
(अयम्) यह परमेश्वर (सहस्रम् ऋषिभिः) हजारों ऋषियों द्वारा (सहस्कृतः) साहस और धैर्यपूर्वक साक्षात् किया जाता है। यह (समुद्र इव) जलीय-समुद्र या आकाश के सदृश (पप्रथे) फैला हुआ है। (अस्य) इस परमेश्वर की (सः) वह (महिमा) महिमा (सत्यः) यथार्थ है—(गृणे) यह मैं कहता हूँ। (यज्ञेषु) यज्ञों में (विप्रराज्ये) तथा विप्रों के राज्य में (शवः) इसका बल प्रसिद्ध है।