अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 4
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः। य॒ज्ञं च॑ नस्त॒न्वं च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑क्लृपाति ॥
स्वर सहित पद पाठइ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्र॑: । च॒ । विश्वे॑ । च॒ । दे॒वा: ॥ य॒ज्ञम् । च॒ । न॒: । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यै: । इन्द्र॑: । स॒ह । ची॒क्लृ॒पा॒ति॒ ॥१२४.४॥
स्वर रहित मन्त्र
इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः। यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीक्लृपाति ॥
स्वर रहित पद पाठइमा । नु । कम् । भुवना । सीसधाम । इन्द्र: । च । विश्वे । च । देवा: ॥ यज्ञम् । च । न: । तन्वम् । च । प्रऽजाम् । च । आदित्यै: । इन्द्र: । सह । चीक्लृपाति ॥१२४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 4
भाषार्थ -
हम (इमा भुवना) इन शारीरिक भुवनों को—पैरों, जङ्घाओं, उदर, छाती, हृदय, इन्द्रियों और मस्तिष्क को (नु) शीघ्र (सीषधाम) योग-साधनाओं द्वारा सिद्ध करते हैं, वश में करते हैं, (इन्द्रः) परमेश्वर (च) और (विश्वे देवाः) सब दिव्यगुण तथा उच्चकोटि के दिव्य उपासक, हमारी इस साधना को (कम्) सुखपूर्वक सिद्ध करें। (नः यज्ञं च) हमारे उपासना-यज्ञों को (च तन्वम्) और हमारे शरीरों को, (च प्रजाम्) और हमारी सन्तानों को (इन्द्रः) परमेश्वर (आदित्यैः सह) आदित्य ब्रह्मचारी उपासकों की सहायता द्वारा (चीक्लृपाति) समर्थ करे।