अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 6
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन्। अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
स्वर सहित पद पाठप्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भि: । आत । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥ अ॒या । वाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ । मदे॑म । श॒तऽहि॑मा: । सु॒ऽवीरा॑: ॥१२४.६॥
स्वर रहित मन्त्र
प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन्। अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥
स्वर रहित पद पाठप्रत्यञ्चम् । अर्कम् । अनयन् । शचीभि: । आत । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥ अया । वाजम् । देवऽहितम् । सनेम । मदेम । शतऽहिमा: । सुऽवीरा: ॥१२४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 6
भाषार्थ -
(प्रत्यञ्चम्) प्रत्येक पदार्थ में व्याप्त, (अर्कम्) अर्चनीय परमेश्वर को, उपासक (शचीभिः) निज स्तुतियों, कर्मों तथा प्रज्ञाओं द्वारा, (अनयन्) स्वाभिमुख कर लेते हैं (आत् इत्) तदनन्तर ही (इषिराम्) अभीष्ट (स्वधाम्) मोक्ष-रूपी स्वादु अन्न का (पर्यपश्यन्) लाभ करते हैं। (अया) इस रीति द्वारा (देवहितम्) परमेश्वर-देव द्वारा प्रदत्त (वाजम्) बल को, (सनेम) हम पाते हैं, और (सुवीराः) श्रेष्ठसन्तानोंवाले हम (शतहिमाः) सौ वर्षों तक (मदेम) प्रसन्न रहते हैं।