अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 2
यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑। नृ॒म्णं तद्ध॑त्तमश्विना ॥
स्वर सहित पद पाठयत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षाम् । अनु॑ ॥ नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥१३९.२॥
स्वर रहित मन्त्र
यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु। नृम्णं तद्धत्तमश्विना ॥
स्वर रहित पद पाठयत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषाम् । अनु ॥ नृम्णम् । तत् । धत्तम् । अश्विना ॥१३९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 2
भाषार्थ -
(अश्विना) हे अश्वियो! (यद्) जो (नृम्णम्) सम्पत् (अन्तरिक्षे) अन्तरिक्ष में है, अर्थात् शुद्ध वायु और वर्षाजल; (यद्) और जो (दिवि) द्युलोक में है, अर्थात् प्रकाश; (यद्) तथा जो (पञ्च) पृथिवी पर फैले हुए (मानुषान् अनु) मनुष्यों के पास है, (तत्) उस-उस सम्पत् को (धत्तम्) हमारे राष्ट्र में भी स्थापित करो।