Loading...
अथर्ववेद > काण्ड 20 > सूक्त 139

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 4
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - बृहती सूक्तम् - सूक्त १३९

    अ॒यं वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते। अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चि॑केतथः ॥

    स्वर सहित पद पाठ

    अ॒यम् । वा॒म् । घ॒र्म: । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ॥ अ॒यम् । सोम॑: । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । येन॑ । वृ॒त्रम् । चिके॑तथ: ॥१३९.४॥


    स्वर रहित मन्त्र

    अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते। अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥

    स्वर रहित पद पाठ

    अयम् । वाम् । घर्म: । अश्विना । स्तोमेन । परि । सिच्यते ॥ अयम् । सोम: । मधुऽमान् । वाजिनीवसू इति वाजिनीऽवसू । येन । वृत्रम् । चिकेतथ: ॥१३९.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 4

    भाषार्थ -
    (अश्विना) हे अश्वियो (वाम्) आप दोनों का (अयं घर्मः) यह राष्ट्र-यज्ञ, (स्तोमेन) सदुपदेशामृत द्वारा (परि षिच्यते) मेधावियों में सींचा जाता है। (वाजिनीवसू) हे अन्नोवाली तथा बल देनेवाली पृथिवीरूपी सम्पत्तिवाले अश्वियो! (अयम्) यह (मधुमान्) मधुर (सोमः) ओषधिरस, जल, तथा दूध है, (येन) जिसके द्वारा आप दोनों, (वृत्रम्) राष्ट्र को घेरनेवाले दुर्भिक्ष-वृत्र की (चिकेतथः) चिकित्सा करते हैं, राष्ट्र के इस दुर्भिक्ष-रोग को निवृत्त करते हैं।

    इस भाष्य को एडिट करें
    Top