अथर्ववेद - काण्ड 20/ सूक्त 139/ मन्त्र 3
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः। ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥
स्वर सहित पद पाठये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑स: । प॒रि॒ऽम॒मृ॒क्षु: ॥ ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥१३९.३॥
स्वर रहित मन्त्र
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः। एवेत्काण्वस्य बोधतम् ॥
स्वर रहित पद पाठये । वाम् । दंसांसि । अश्विना । विप्रास: । परिऽममृक्षु: ॥ एव । इत् । काण्वस्य । बोधतम् ॥१३९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 139; मन्त्र » 3
भाषार्थ -
(अश्विना) हे अश्वियो! (ये विप्रासः) जो मेधावी मन्त्रीगण, (वाम्) आप दोनों कों, (दंसांसि) कर्त्तव्य कर्मों के सम्बन्ध में (परिमामृशुः) पूर्णतया परामर्श देते रहते हैं, (एव इत्) ठीक उन्हें, (काण्वस्य) इन मेधावियों द्वारा शासित प्रजाजन को (बोधतम्) अवगत करा दिया करो।
टिप्पणी -
[विप्राः=मेधाविनः (निघं০ ३.१५)। कण्वः=मेधावी (निघं০ ३.१५)। काण्व=मेधावियों द्वारा शासित प्रजाजन।]