Loading...
अथर्ववेद > काण्ड 20 > सूक्त 143

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 2
    सूक्त - पुरमीढाजमीढौ देवता - अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १४३

    यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः। यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥

    स्वर सहित पद पाठ

    यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । ताम् । दिव॑:। न॒पा॒ता॒ । व॒न॒थ॒: । शची॑भि: ॥ यु॒वो: । वपु॑: । अ॒भि । पृक्ष॑: । स॒च॒न्ते॒ ।‍ वह॑न्ति । यत् । क॒कु॒हास॑: । रथे॑ । वा॒म् ॥१४३.२॥


    स्वर रहित मन्त्र

    युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः। युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥

    स्वर रहित पद पाठ

    युवम् । श्रियम् । अश्विना । देवता । ताम् । दिव:। नपाता । वनथ: । शचीभि: ॥ युवो: । वपु: । अभि । पृक्ष: । सचन्ते ।‍ वहन्ति । यत् । ककुहास: । रथे । वाम् ॥१४३.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 2

    भाषार्थ -
    (अश्विना) हे अश्वियो! (नपाता) हे राष्ट्र को पतन से बचानेवालो! (युवम्) तुम दोनों, (देवता तां=देवताता=देवतातौ) देवतासदृश अधिकारियों द्वारा विस्तारित राष्ट्र-यज्ञ में, (शचीभिः) निज प्रज्ञाओं तथा निज कर्मों द्वारा (दिवः श्रियम्) दिव्य शोभा को (वनथः) प्राप्त करते हो। (युवोः) तुम दोनों के (वपुः) शरीरों पर (पृक्षः) मानपदक (अभि सचन्ते) लगे रहते हैं (यत्) जब कि (ककुहासः) महानिपुण रथ-संचालक (वाम्) तुम दोनों को (रथे) रथ में (वहन्ति) ले जाते हैं।

    इस भाष्य को एडिट करें
    Top