अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 4
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
हि॑र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम्। पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥
स्वर सहित पद पाठहि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ॥ पिबा॑थ: । इत् । मधु॑न: । सो॒म्यस्य॑ । दध॑थ: । रत्न॑म् । वि॒ध॒ते । जना॑य ॥१४३.४॥
स्वर रहित मन्त्र
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम्। पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥
स्वर रहित पद पाठहिरण्ययेन । पुरुभू इति पुरुऽभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् ॥ पिबाथ: । इत् । मधुन: । सोम्यस्य । दधथ: । रत्नम् । विधते । जनाय ॥१४३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 4
भाषार्थ -
(नासत्या) असत्य व्यवहारों से रहित हे अश्वियो! (हिरण्ययेन) सुवर्ण की सी चमकवाले (पुरुभू रथेन) सर्वत्र आ-जा सकनेवाले रथ के द्वारा, आप (इमं यज्ञम्) हमारे रचाये इन यज्ञों में (उप यातम्) उपस्थित हुआ कीजिए। और (सोम्यस्य) सोम-ओषधि से निष्पन्न (मधुनः) मधुर रस का, या मधुर दुग्धरस का (पिबाथ) पान किया कीजिए, तथा (विधते जनाय) राष्ट्र-सेवक प्रजाजन के लिए (रत्नम्) विविध रत्न (दधथः) प्रदान किया कीजिए।
टिप्पणी -
[पुरुभू=पुरुत्र भवतीति। विधते; विधेम=परिचरणकर्मा (निघं০ ३.५)।]