Loading...
अथर्ववेद > काण्ड 20 > सूक्त 143

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 9
    सूक्त - मेध्यातिथिः देवता - अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १४३

    प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः। स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥

    स्वर सहित पद पाठ

    प॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भ: । दि॒व: । रज॑स: । पृ॒थि॒व्या: ॥ स॒हस्र॑म् । शंसा॑: । उ॒त । ये । गोऽइ॑ष्टौ । सर्वा॑न् । इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥१४३.९॥


    स्वर रहित मन्त्र

    पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः। सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उप याता पिबध्यै ॥

    स्वर रहित पद पाठ

    पनाय्यम् । तत् । अश्विना । कृतम् । वाम् । वृषभ: । दिव: । रजस: । पृथिव्या: ॥ सहस्रम् । शंसा: । उत । ये । गोऽइष्टौ । सर्वान् । इत् । तान् । उप । यात । पिबध्यै ॥१४३.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 9

    भाषार्थ -
    (अश्विना) हे अश्वियो! (वाम्) आप दोनों का, (कृतम्) किया (तत्) वह कर्म (पनाय्यम्) स्तुत्य है, प्रशंसनीय जोकि आप में से प्रत्येक (दिवः) द्युलोक से, (रजसः) अन्तरिक्षलोक से, (पृथिव्याः) तथा पृथिवी लोक से (वृषभः) सुखों की वर्षा करता है। (उत) तथा (शंसा=शंसौ) हे प्रशंसनीय अश्वियो! (गविष्टौ) गो अर्थात् पृथिवी के उत्तमशासनरूपी यज्ञ के निमित्त आप, (पिबध्यै) प्रजा द्वारा भेंट किये विविध अन्नरसों के पानार्थ, (ये) जो (सहस्रम्) हजारों नर-नारियाँ हैं, (तान् सर्वान् उप) उन सबके समीप, (इत्) अवश्य (याता=आ यात) आया करो।

    इस भाष्य को एडिट करें
    Top