अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 6
सूक्त - पुरमीढाजमीढौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे। नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ढासो॑ अग्मन् ॥
स्वर सहित पद पाठनु । न॒: । र॒यिम् । पु॒रु॒ऽवीर॑म् । बृ॒हन्त॑म् । दस्रा॑ । मिमा॑थाम् । उ॒भये॑षु । अ॒स्मे इति॑ ॥ नर॑: । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् । आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमो॒ल्हास॑: । अ॒ग्म॒न् ॥१४३.६॥
स्वर रहित मन्त्र
नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे। नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमीढासो अग्मन् ॥
स्वर रहित पद पाठनु । न: । रयिम् । पुरुऽवीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति ॥ नर: । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सधऽस्तुतिम् । आजऽमोल्हास: । अग्मन् ॥१४३.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 6
भाषार्थ -
(दस्रा अश्विना) कष्टों का निवारण करनेवाले हे अश्वियो! (अस्मे) हमारे (उभयेषु) दोनों विभागों में, अर्थात् नागरिक प्रजाजनों तथा सैनिक प्रजाजनों में, (नः) हमें (पुरुवीरम्) बहुप्रेरणाप्रद (बृहन्तं रयिम्) महासम्पत्तिराशि, (मिमाथाम्) आवश्यकतानुसार माप कर दीजिए। (यद्) चूंकि (अजमीळ्हासः) अजन्मा-परमेश्वर की स्तुतियाँ करनेवाले दोनों विभागों के (नरः) आस्तिक प्रजाजन (आ अग्मन्) आपको मिलते रहते हैं, और (सधस्तुतिम्) स्तुतियों के साथ (वाम्) आप दोनों को (स्तोमम्) भेंट-समूह (आवन्) समर्पित करते रहते हैं।
टिप्पणी -
[दस्रा=दसु उपक्षये। पुरुवीरम्=पुरु (बहुत)+वि+ईर् (गतौ)। मिमाथाम्=माङ् माने (मापना)। स्तोमम्=समूह। सधस्तुतिम्=सहस्तुतिम्। अजमील्हासः=अजम्+ईल्हासः (ईड स्तुतौ)। अथवा “अज+मील्हासः” (मिह सेचने), अजन्मा-परमेश्वर पर भक्तिरस की वर्षा करनेवाले।]