अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 5
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे। भरे॑षु॒ वाज॑सातये ॥
स्वर सहित पद पाठइन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । पु॒रु॒ऽहू॒तम् । उप॑ । ब्रु॒वे॒ ॥ भरे॑षु । वाज॑ऽसातये ॥१९.५॥
स्वर रहित मन्त्र
इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे। भरेषु वाजसातये ॥
स्वर रहित पद पाठइन्द्रम् । वृत्राय । हन्तवे । पुरुऽहूतम् । उप । ब्रुवे ॥ भरेषु । वाजऽसातये ॥१९.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 5
भाषार्थ -
(भरेषु) देवासुर-संग्रामों में (वाजसातये) बल-प्राप्ति के लिए, (वृत्राय हन्तवे) तथा पाप-वृत्रों के हनन के लिए (पुरुहूतम्) नाना नामों द्वारा पुकारे गये (इन्द्रम्) परमेश्वर को (उप) उपासनाविधि द्वारा (ब्रुवे) मैं कहता हूँ। कि—