अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 6
वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो। इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ॥
स्वर सहित पद पाठवाजे॑षु । स॒स॒हि: । भ॒व॒ । त्वाम् । ई॒म॒हे॒ । श॒त॒क्र॒तो॒ इति॑ शतक्रतो ॥ इन्द्र॑ । वृ॒त्राय॑ । हन्त॑वे ॥१९.६॥
स्वर रहित मन्त्र
वाजेषु सासहिर्भव त्वामीमहे शतक्रतो। इन्द्र वृत्राय हन्तवे ॥
स्वर रहित पद पाठवाजेषु । ससहि: । भव । त्वाम् । ईमहे । शतक्रतो इति शतक्रतो ॥ इन्द्र । वृत्राय । हन्तवे ॥१९.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 6
भाषार्थ -
(शतक्रतो) हे सैकड़ों अद्भुत कर्मोंवाले (इन्द्र) परमेश्वर! (वाजेषु) देवासुर-संग्रामों में आसुरभावों और आसुरकर्मों का आप (सासहिः भव) पूर्णतया पराभव कीजिए। (वृत्राय हन्तवे) आसुरी पापों के हनन के लिए (त्वाम्) आपसे (ईमहे) याचना करते हैं।
टिप्पणी -
[ईमहे=याच्ञाकर्मा (निघं০ ३.१९)।]