अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 4
पु॑रुष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि। इन्द्र॑स्य चर्षणी॒धृतः॑ ॥
स्वर सहित पद पाठपु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभि: । श॒तेन॑ । म॒ह॒या॒म॒सि॒ । इन्द्र॑स्य । च॒र्ष॒णि॒ऽधृत॑: ॥१९.४॥
स्वर रहित मन्त्र
पुरुष्टुतस्य धामभिः शतेन महयामसि। इन्द्रस्य चर्षणीधृतः ॥
स्वर रहित पद पाठपुरुऽस्तुतस्य । धामऽभि: । शतेन । महयामसि । इन्द्रस्य । चर्षणिऽधृत: ॥१९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 4
भाषार्थ -
(पुरुष्टुतस्य) बहुत नामों द्वारा स्तुति पाए, (चर्षणीधृतः) तथा समग्र प्रजा का धारण-पोषण करनेवाले, (इन्द्रस्य) परमेश्वर के (शतेन) सैकड़ों (धामभिः) नामों द्वारा (महयामसि) उसकी महिमा का हम स्तवन करते हैं।
टिप्पणी -
[धामभिः=नामभिः। यथा “धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानि” (निरु০ ९.३.२८)।]