अथर्ववेद - काण्ड 20/ सूक्त 27/ मन्त्र 3
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२७
धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते। गामश्वं॑ पि॒प्युषी॑ दुहे ॥
स्वर सहित पद पाठधे॒नु: । ते॒ । इ॒न्द्र॒ । सू॒नृता॑ । यज॑मानाय । सु॒न्व॒ते ॥ गाम् । अश्व॑म् । पि॒प्युषी॑ । दु॒हे॒ ॥२७.३॥
स्वर रहित मन्त्र
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते। गामश्वं पिप्युषी दुहे ॥
स्वर रहित पद पाठधेनु: । ते । इन्द्र । सूनृता । यजमानाय । सुन्वते ॥ गाम् । अश्वम् । पिप्युषी । दुहे ॥२७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 27; मन्त्र » 3
भाषार्थ -
(इन्द्र) हे परमेश्वर! (ते) आपकी (पिप्युषी) ज्ञान से परिपुष्ट, (सूनृता) प्रिय तथा सत्यरूपा (धेनुः) वेदवाणी (सुन्वते) भक्तिरसवाले (यजमानाय) स्वाध्याय-यज्ञ के रचयिता के लिए, (गाम् अश्वम्) गौ और अश्व का ज्ञान (दुहे) प्रदान करती है।
टिप्पणी -
[गौः=गच्छति यो यत्र यया वा सा गौः=पशुः, इन्द्रियं, सुखं, किरणः, वज्रं, चन्द्रमा, भूमिः, वाणी जलं वा (उणा০ कोष २.६७)। अश्व=इन्द्रियाँ, मन, सूर्य, वह्नि, अश्व, पशु, वीर्य आदि। वेदवाणी इन सब विषयों का ज्ञान प्रदान करती है।]