अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 2
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑। आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
स्वर सहित पद पाठहरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्त॑: । ह॒री इति॑ । दि॒व्यम् । यथा॑ । सद॑: ॥ आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभि: । न । धे॒नव॑: । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् ।अ॒र्च॒त॒ ॥३०.२॥
स्वर रहित मन्त्र
हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः। आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥
स्वर रहित पद पाठहरिम् । हि । योनिम् । अभि । ये । सम्ऽअस्वरन् । हिन्वन्त: । हरी इति । दिव्यम् । यथा । सद: ॥ आ । यम् । पृणन्ति । हरिऽभि: । न । धेनव: । इन्द्राय । शूषम् । हरिऽवन्तम् ।अर्चत ॥३०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 2
भाषार्थ -
(हरी) ऋग्वेदीय स्तुतियों और सामगानों को (हिन्वन्तः) प्रस्तुत करते हुए (ये) जो उपासक, (हरिम्) चित्तहारी (योनिम्) जगद्-योनि परमेश्वर का (अभि) साक्षात् (समस्वरन्) आह्वान करते हैं, (यथा) मानो कि वह परमेश्वर ही उनका एकमात्र (दिव्यं सदः) दिव्य आश्रय है। और (यम्) जिसे कि उपासक (हरिभिः) ऋग्वेदीय स्तुतियों तथा सामगानों द्वारा (आ पृणन्ति) तृप्त करते हैं, (न) जैसे कि (धेनवः) दुधार गौएँ हमें तृप्त करती हैं। ऐसे (इन्द्राय) परमेश्वर के लिए हे उपासको! वे तुम (हरिवन्तम्) परमेश्वर से प्राप्त (शूषम्) बल को (अर्चत) अर्चनारूप में भेंट कर दो।