अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 5
त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः। त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्यमसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥
स्वर सहित पद पाठत्वम्ऽत्व॑म् । अ॒ह॒र्य॒था॒: । उप॑ऽस्तुत: । पूर्वे॑भि: । इ॒न्द्र॒ । ह॒रि॒के॒श॒ । यज्व॑ऽभि: ॥ त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राध॑: । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥३०.५॥
स्वर रहित मन्त्र
त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः। त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥
स्वर रहित पद पाठत्वम्ऽत्वम् । अहर्यथा: । उपऽस्तुत: । पूर्वेभि: । इन्द्र । हरिकेश । यज्वऽभि: ॥ त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राध: । हरिऽजात । हर्यतम् ॥३०.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 5
भाषार्थ -
(हरिकेश) हे मनोहारी या पापहारी प्रकाशवाले परमेश्वर! (त्वम्) आप और (त्वम्) आप ही (पूर्वेभिः) अनादिकाल के (यज्वभिः) उपासना-यज्ञों के यजमानों द्वारा (अहर्यथाः) चाहे गये हैं। और (उपस्तुतः) उपासना-विधि से स्तुतियाँ पाते रहे हैं। (त्वम्) आप (हर्यसि) उपासकों को चाहते हैं। (तव) आपका (विश्वम्) संसार (उक्थ्यम्) प्रशंसनीय है। (हरिजात) ऋक् की स्तुतियों तथा साम के गानों द्वारा प्रकट हुए हे परमेश्वर! आपकी (हर्यतम्) मनोहारी (राधः) सम्पत्ति (असामि) अनन्त है।