अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 1
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म्। घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥
स्वर सहित पद पाठप्र । ते॒ । म॒हे । वि॒दथे॑ । शंसि॒ष॒म् । ह॒री इति॑ । ते॒ । व॒न्वे॒ । व॒नुष॑: । ह॒र्य॒तम् । मद॑म् ॥ घृ॒तम् । न । य: । हरि॑ऽभि: । चारु॑ । सेच॑ते । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरि॑: ॥३०.१॥
स्वर रहित मन्त्र
प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम्। घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥
स्वर रहित पद पाठप्र । ते । महे । विदथे । शंसिषम् । हरी इति । ते । वन्वे । वनुष: । हर्यतम् । मदम् ॥ घृतम् । न । य: । हरिऽभि: । चारु । सेचते । आ । त्वा । विशन्तु । हरिऽवर्पसम् । गिरि: ॥३०.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 1
भाषार्थ -
हे परमेश्वर! (महे) बड़ी-बड़ी (विदथे) ज्ञान-गोष्ठियों में, मैं उपासक (ते हरी) आपके दिये पापहारी ऋग्वेद और सामवेद की (प्रशंसिषम्) प्रशंसा करता हूँ, उनका महत्त्व दर्शाता हूँ। (वनुषः) भजनीय (ते) आपके (हर्यतम्) वाञ्छनीय (मदम्) आनन्दरस की, (प्रवन्वे) मैं भक्तिपूर्वक याचना करता रहता हूँ। (यः) जो आप कि (हरिभिः) पापहारी ऋग्वेदीय स्तुतियों तथा सामवेद के सामगानों के कारण, हम उपासकों पर (घृतं न) घृत के सदृश पुष्टिदायक (चारु) और रचिकर आनन्दरस (सेचते) सींचते रहते हैं। उस (त्वा) आप (हरिवर्पसम्) मनोहारी रूपवाले में (गिरः) हमारी स्तुतियाँ (आ विशन्तु) प्रवेश पा जाएँ।