अथर्ववेद - काण्ड 20/ सूक्त 62/ मन्त्र 7
वि॒भ्राजं॒ ज्योति॑षा॒ स्वरग॑च्छो रोच॒नं दि॒वः। दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥
स्वर सहित पद पाठवि॒ऽभ्राज॑न् । ज्योति॑षा । स्व॑: । अग॑च्छ । रो॒च॒नम् । दि॒व: ॥ दे॒वा: । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥६२.७॥
स्वर रहित मन्त्र
विभ्राजं ज्योतिषा स्वरगच्छो रोचनं दिवः। देवास्त इन्द्र सख्याय येमिरे ॥
स्वर रहित पद पाठविऽभ्राजन् । ज्योतिषा । स्व: । अगच्छ । रोचनम् । दिव: ॥ देवा: । ते । इन्द्र । सख्याय । येमिरे ॥६२.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 62; मन्त्र » 7
भाषार्थ -
(इन्द्र) हे परमेश्वर! आप (ज्योतिषा) निज ज्योति द्वारा (स्वः) उपतापी सूर्य को (विभ्राजम्) प्रदीप्त करते हुए, (दिवः) द्युलोक के (रोचनम्) रुचिकर चमकते नक्षत्र-तारामण्डल में (अगच्छः) प्राप्त हुए-हुए हैं। (देवाः) दिव्यगुणी उपासक (ते) आपके (सख्याय) सखिभाव की प्राप्ति के लिए (येमिरे) यम-नियमों का पालन करते हैं।