अथर्ववेद - काण्ड 20/ सूक्त 62/ मन्त्र 4
हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत। आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥
स्वर सहित पद पाठहरि॑ऽअश्वम् । सत्ऽप॑तिम् । च॒र्ष॒णि॒ऽसह॑म् । स: । हि । स्म॒ । य: । अम॑दन्त ॥ आ । तु । न॒: । स: । व॒य॒ति॒ । गव्य॑म् । अश्व्य॑म् । स्तो॒तृऽभ्य॑: । म॒घऽवा॑ । श॒तम् ॥६२.४॥
स्वर रहित मन्त्र
हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत। आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥
स्वर रहित पद पाठहरिऽअश्वम् । सत्ऽपतिम् । चर्षणिऽसहम् । स: । हि । स्म । य: । अमदन्त ॥ आ । तु । न: । स: । वयति । गव्यम् । अश्व्यम् । स्तोतृऽभ्य: । मघऽवा । शतम् ॥६२.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 62; मन्त्र » 4
भाषार्थ -
(हर्यश्वम्) तमोहारी सूर्य जिसका मानो अश्व है, (सत्पतिम्) सच्चे-रक्षक, (चर्षणीसहम्) प्रजाजनों के एकमात्र बलरूप परमेश्वर की [स्तुषे] मैं स्तुति करता हूँ। वह परमेश्वर (सः हि) वह ही है, (यः) जो कि (अमन्दत स्म) सबको आनन्दित करता रहा है। (सः) वह ही (मघवा) ऐश्वर्यवान् परमेश्वर (नः स्तोतृभ्यः) हम स्तोताओं को (गव्यम् अश्व्यम्) गौओं और अश्वों से प्राप्त होनेवाले (शतम्) सैकड़ों प्रकार के सुख (आ वयति) पहुँचा रहा है।
टिप्पणी -
[हरिः=हरतीति सूर्यः (उणा০ कोष ४.११९)। वयति=वय गतौ। अश्व=सूर्य। सब सौरमण्डल को नियन्त्रित करता है, और सूर्य का नियन्त्रण परमेश्वर कर रहा है। मानो परमेश्वर सूर्याश्व का अश्वारोही है। “योऽसावादत्यिे पुरुषः सोऽसावहम् ओ३म् खं ब्रह्म” (यजुः০ ४०.१७)।]