अथर्ववेद - काण्ड 20/ सूक्त 62/ मन्त्र 2
उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॑षत्। त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥
स्वर सहित पद पाठउप॑ । त्वा॒ । कर्म॑न् । ऊ॒तये॑ । स: । न॒: । युवा॑ । उ॒ग्र: । च॒क्रा॒म॒ । य: । धृ॒षत् ॥ त्वाम् । इत् । हि । अ॒वि॒तार॑म् । व॒वृ॒महे॑ । सखा॑य: । इ॒न्द्र॒ । सा॒न॒सिम् ॥६२.२॥
स्वर रहित मन्त्र
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत्। त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥
स्वर रहित पद पाठउप । त्वा । कर्मन् । ऊतये । स: । न: । युवा । उग्र: । चक्राम । य: । धृषत् ॥ त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखाय: । इन्द्र । सानसिम् ॥६२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 62; मन्त्र » 2
भाषार्थ -
(इन्द्र) हे परमेश्वर! (कर्मन्) प्रत्येक कर्म में (ऊतये) रक्षा के लिए, हम (त्वा) आपको (उप) प्राप्त होते हैं, आपकी सेवा में उपस्थित होते हैं। (सः) वह आप (नः) हमारी ओर (चक्राम) कदम बढ़ाइए। आप (युवा) सदा सशक्त, तथा (उग्रः) न्याय में सदा दृढ़ हैं। (यः) जो आप (धृषत्) आसुरीभावों का सदा पराभव करते हैं, इसलिए (त्वाम् इत् हि) आप ही (अवितारम्) रक्षक का (ववृमहे) हम वरण करते हैं। (सखायः) हम आपके सखा हैं, (सानसिम्) आप सबके दाता हैं।