अथर्ववेद - काण्ड 20/ सूक्त 62/ मन्त्र 1
व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑। वाजे॑ चि॒त्रं ह॑वामहे ॥
स्वर सहित पद पाठव॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्त: । अ॒व॒स्यव॑: ॥ वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥६२.१॥
स्वर रहित मन्त्र
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः। वाजे चित्रं हवामहे ॥
स्वर रहित पद पाठवयम् । ऊं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्त: । अवस्यव: ॥ वाजे । चित्रम् । हवामहे ॥६२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 62; मन्त्र » 1
भाषार्थ -
(अपूर्व्य) हे अपूर्वशक्तिवाले परमेश्वर! (वयम्) हम उपासक (उ) निश्चय से, (चित्रम्) अद्भुतस्वरूप (त्वाम्) आपके प्रति (भरन्तः) भक्तिरस की भेंटे लाते हुए (अवस्यवः) अपनी रक्षाएँ चाहते हैं, और (वाजे) बल की प्राप्ति के निमित्त, तथा देवासुर-संग्राम में (हवामहे) आपकी सहायता की पुकारें करते हैं, (न) जैसे कि आत्मरक्षाएँ चाहनेवाले सांसारिक व्यक्ति, (कत् चित्) किसी (स्थूरम्) शक्तिशाली व्यक्ति को पुकारते हैं।
टिप्पणी -
[वाजः=बल (निघं০ २.९); संग्राम (निघं০ २.१७)।]