अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 8
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः। प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
स्वर सहित पद पाठअ॒स्य॒ । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒न: । वृ॒त्राणा॑म् । अ॒भ॒व॒: । प्र ॥ आ॒व॒: । वाजे॑षु । वा॒जिन॑म् ॥६८.८॥
स्वर रहित मन्त्र
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः। प्रावो वाजेषु वाजिनम् ॥
स्वर रहित पद पाठअस्य । पीत्वा । शतक्रतो इति शतऽक्रतो । घन: । वृत्राणाम् । अभव: । प्र ॥ आव: । वाजेषु । वाजिनम् ॥६८.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 8
भाषार्थ -
(शतक्रतो) हे सैकड़ों अद्भुत कर्मोंवाले परमेश्वर! आप, (अस्य) इस भक्तिरस का (पीत्वा) पान करके, इस उपासक के (वृत्राणाम्) पाप-वृत्रों के (घनः अभवः) हनन करनेवाले हुए हैं। आप (वाजेषु) देवासुर-संग्रामों में (वाजिनम्) पाप-वृत्रों के हनन करने में सशक्त व्यक्ति के (प्र आवः) पूर्णतया रक्षक हुए हैं।