अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 4
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म्। यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
स्वर सहित पद पाठपरा॑ । इ॒हि॒ । विग्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृ॒च्छ॒ । वि॒प॒:ऽचित॑म् ॥ य: । ते॒ । सखि॑ऽभ्य: । आ । वर॑म् ॥६८.४॥
स्वर रहित मन्त्र
परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम्। यस्ते सखिभ्य आ वरम् ॥
स्वर रहित पद पाठपरा । इहि । विग्रम् । अस्तृतम् । इन्द्रम् । पृच्छ । विप:ऽचितम् ॥ य: । ते । सखिऽभ्य: । आ । वरम् ॥६८.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 4
भाषार्थ -
हे उपासक! तू (परेहि) विषयों से परे हट जा, और (विग्रम्) मेधावी, (अस्तृतम्) अविनश्वर, तथा (विपश्चितम्) तुझ में सात्विकवेपनों का चयन करनेवाले (इन्द्रम्) परमेश्वर के सम्बन्ध में (पृच्छ) पूछताछ कर, (यः) जो परमेश्वर कि (ते) तुझे तथा (सखिभ्यः) तेरी ख्याति के समान ख्यातिवाले अन्य उपासकों को भी (वरम्) वर (आ) प्रदान करता है।
टिप्पणी -
[विग्रः=मेधावी (निघं০ ३.१५)। अस्तृतम्=अ+स्तृ (वधः), यथा स्तृणाति=वधकर्मा (निघं০ २.१९)। आ=आदधाति (अगले मन्त्र ५ में “दधाना” के साथ सम्बन्ध)।]