अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 2
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठशिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽव: । तव॑ । दं॒सना॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.२॥
स्वर रहित मन्त्र
शिप्रिन्वाजानां पते शचीवस्तव दंसना। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठशिप्रिन् । वाजानाम् । पते । शचीऽव: । तव । दंसना । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 2
भाषार्थ -
(शिप्रिन्) हे ज्योतिर्मय! (वाजानां पते) हे अन्नों और बलों के स्वामी! (शचीवः) हे वेदवाणी और प्रज्ञाओंवाले! (दंसना) हमारी अविद्या, रागद्वेष तथा पापों का क्षय (तव) आप पर निर्भर है। (आ तू नः০) इत्यादि पूर्ववत् (मन्त्र ४८७)।
टिप्पणी -
[शिप्रिन्=शिपि=रश्मियां=र+इन्। दंसना=दस् उपक्षये।]