अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 6
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठपता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वात॑: । वना॑त् । अधि॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.६॥
स्वर रहित मन्त्र
पताति कुण्डृणाच्या दूरं वातो वनादधि। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठपताति । कुण्डृणाच्या । दूरम् । वात: । वनात् । अधि । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 6
भाषार्थ -
(कुण्डृणाच्याः) परदाहक व्यवहारोंवाले व्यक्ति को परमेश्वर (पताति) गिरा देता है, जैसे कि (वनात् अधि) जलते हुए वन से आती हुई (वातः) जलती-वायु (दूरम्) दूरस्थ पदार्थों को जला कर (पताति) गिरा देती है। (आ तू नः০) पूर्ववत् (मन्त्र २०.७४.१)।
टिप्पणी -
[कुण्डृणाची=कुडि दाहे+अञ्च् (गति, व्यवहार)।]