अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 7
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्वम्। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठसर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् ॥ आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.७॥
स्वर रहित मन्त्र
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठसर्वम् । परिऽक्रोशम् । जहि । जम्भय । कृकदाश्वम् ॥ आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 7
भाषार्थ -
हे परमेश्वर! (परिक्रोशम्=आक्रोशम्) परकीय निन्दावृत्ति को, तथा हमारे आन्तरिक (क्रोशम्) शोरगुल को (जहि) हम से परे कीजिए। और (कृकदाश्वम्) कुत्सित कर्मों के करने में शीघ्रकारी अर्थात् सदा तत्पर अविवेकी व्यक्ति को (जम्भय) अपनी न्याय की दाढ़ों द्वारा कुचल कीजिए। (आ तू नः০) पूर्ववत् (मन्त्र २०.७४.१)।
टिप्पणी -
[कृकदाश्वम्=कृ (कर्म)+कद् (कुत्सित)+आशुम् (आशुः—अम्)।]