अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 3
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठनि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ । इति॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.३॥
स्वर रहित मन्त्र
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठनि । स्वापय । मिथुऽदृशा । सस्ताम् । अबुध्यमाने । इति । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 3
भाषार्थ -
(मिथूदृशा) मिथ्यादृष्टिवाले नर और नारियाँ (निष्वापय) अपनी मिथ्यादृष्टि की दीर्घनिद्रा में सोए से रहते हैं, और (अबुध्यमाने) यथार्थबोध को न पाकर (सस्ताम्) मिथ्यादृष्टियों के स्वप्न लेते रहते हैं। (आ तू नः০) पूर्ववत् (मन्त्र २०.७४.१)।
टिप्पणी -
[मिथ्यादृष्टि=नास्तिकता=परलोक नहीं, कर्मव्यवस्था कोई नहीं, परमेश्वर नहीं, जीवात्मा नहीं—इत्यादि विचारोंवाले नास्तिक।]