Loading...
अथर्ववेद > काण्ड 20 > सूक्त 74

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 5
    सूक्त - शुनःशेपः देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-७४

    समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

    स्वर सहित पद पाठ

    सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.५॥


    स्वर रहित मन्त्र

    समिन्द्र गर्दभं मृण नुवन्तं पापयामुया। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

    स्वर रहित पद पाठ

    सम् । इन्द्र । गर्दभम् । मृण । नुवन्तम् । पापया । अमुया । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 5

    भाषार्थ -
    (इन्द्र) हे परमेश्वर! (अमुया) उस (पापया) पापमयी मिथ्यादृष्टि (२०.७४.३) अर्थात् नास्तिकतादृष्टि, तथा अदानभावनारूपी (२०.७४.४) (पापया) पापमयी वृत्ति के साथ, (नुवन्तम्) सांसारिक भोगों के गीत गानेवाले (गर्दभम्) गर्दभ-मनुष्य को (संमृण) विनष्ट कीजिए। (आ तू नः০) पूर्ववत् (मन्त्र २०.७४.१)

    इस भाष्य को एडिट करें
    Top