अथर्ववेद - काण्ड 20/ सूक्त 76/ मन्त्र 2
प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम्। अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥
स्वर सहित पद पाठप्र । ते॒ । अ॒स्या: । उ॒षस॑: । प्र । अप॑रस्या: । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् ॥ अनु॑ । त्रि॒ऽशोक॑: । श॒तम् । आ । अ॒व॒ह॒त् । नॄन् । कुत्से॑न: । रथ॑: । य: । अस॑त् । स॒स॒ऽवान् ॥७६.२॥
स्वर रहित मन्त्र
प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम्। अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥
स्वर रहित पद पाठप्र । ते । अस्या: । उषस: । प्र । अपरस्या: । नृतौ । स्याम । नृऽतमस्य । नृणाम् ॥ अनु । त्रिऽशोक: । शतम् । आ । अवहत् । नॄन् । कुत्सेन: । रथ: । य: । असत् । ससऽवान् ॥७६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 2
भाषार्थ -
हे परमेश्वर! (अस्याः) आज की इस (उषसः) उषावेला में, या (अपरस्याः) आनेवाली किसी उषावेला में, (नृणाम्) उपासक नर-नारियों के (नृतमस्य) सर्वोत्कृष्ट नेता आपके (प्र नृतौ) प्रकृष्ट-नेतृत्व में (प्र स्याम) हम सदा वर्तमान रहें। (अनु) आपके नेतृत्व में रहने के पश्चात् (त्रिशोकः) शारीरिक मानसिक और आध्यात्मिक शोकों से तीर्ण हुआ उपासक (शतम्) सैकड़ों (नॄन्) नर-नारियों को (आ वहत्) सन्मार्ग पर ले चलता है, जैसे कि (कुत्सेन) विद्युत् की सहायता द्वारा (रथः) रथ, सैकड़ों नर-नारियों का वहन करता है। (यः) जो मनुष्य (ससवान्) सोया पड़ा (असत्) होता है, उसे भी त्रिशोक सन्मार्ग पर ले चलता है।
टिप्पणी -
[ससवान्=सस्ति स्वपितिकर्मा (निघं০ ३.२२)।]