Loading...
अथर्ववेद > काण्ड 20 > सूक्त 76

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 76/ मन्त्र 1
    सूक्त - वसुक्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-७६

    वने॒ न वा॒ यो न्य॑धायि चा॒कं छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः। यस्येदिन्द्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॑ नृत॑मः क्ष॒पावा॑न् ॥

    स्वर सहित पद पाठ

    वने॑ । वा॒ । य: । नि । अ॒धा॒यि॒ । चा॒कन् । शुचि॑: । वा॒म् । स्तोम॑: । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ ॥ यस्य॑ । इत् । इन्द्र॑: । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नय॑: । नृऽत॑म: । क्ष॒पाऽवा॑न् ॥७६.१॥


    स्वर रहित मन्त्र

    वने न वा यो न्यधायि चाकं छुचिर्वां स्तोमो भुरणावजीगः। यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥

    स्वर रहित पद पाठ

    वने । वा । य: । नि । अधायि । चाकन् । शुचि: । वाम् । स्तोम: । भुरणौ । अजीगरिति ॥ यस्य । इत् । इन्द्र: । पुरुऽदिनेषु । होता । नृणाम् । नय: । नृऽतम: । क्षपाऽवान् ॥७६.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 1

    भाषार्थ -
    (यः वा) जो नर या नारी उपासक, (न) मानो (वने) वन में (चाकन्) वनश्री को देखता हुआ, (न्यधायि) ईश्वर-प्रणिधान करता है, हे नर-नारी उपासको! (वाम्) तुम दोनों का (शुचिः) पवित्र (स्तोमः) सामगान, तब (भुरणौ) भरण-पोषण करनेवाले परमेश्वर में (अजीगः) प्राप्त हो जाता है। (इन्द्रः) परमेश्वर (पुरुदिनेषु) बहुत दिनों तक (यस्य इत्) जिस ही उपासक का (होता) शक्तिप्रदाता हो जाता है, वह उपासक (नृणाम्) नरों में (नर्यः) नरश्रेष्ठ हो जाता है, (नृतमः) श्रेष्ठ नेता बन जाता है, (क्षपावान्) और क्षमाशील बन जाता है।

    इस भाष्य को एडिट करें
    Top