Loading...
अथर्ववेद > काण्ड 20 > सूक्त 87

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 87/ मन्त्र 1
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८७

    अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम्। गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥

    स्वर सहित पद पाठ

    अध्व॑र्यव: । अ॒रु॒णम् । दु॒ग्धम् । अं॒शुम् । जु॒होत॑न । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ॥ गौ॒रात् । वेदी॑यान् । अ॒वऽपान॑म् । इन्द्र॑: । वि॒श्वाहा॑ । इत् । या॒ति॒ । सु॒तऽसो॑मम् । इ॒च्छन् ॥८७.१॥


    स्वर रहित मन्त्र

    अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम्। गौराद्वेदीयाँ अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् ॥

    स्वर रहित पद पाठ

    अध्वर्यव: । अरुणम् । दुग्धम् । अंशुम् । जुहोतन । वृषभाय । क्षितीनाम् ॥ गौरात् । वेदीयान् । अवऽपानम् । इन्द्र: । विश्वाहा । इत् । याति । सुतऽसोमम् । इच्छन् ॥८७.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 87; मन्त्र » 1

    भाषार्थ -
    (अध्वर्यवः) अहिंसामय उपासना-यज्ञ के हे ऋत्विजो! (अरुणम्) लाल अर्थात् राजस कर्मों, और (दुग्धम्) दूध के समान शुभ्र सात्त्विक कर्मों, तथा (अंशुम्) अर्थात् प्रकाशमय विवेकजज्ञान को, (क्षितीनाम्) मनुष्यों के प्रति (वृषभाय) सुखों की वर्षा करनेवाले परमेश्वर के प्रति, (जुहोतन) आहुतिरूप में समर्पित कर दो। (इन्द्रः) परमेश्वर (गौरात्) सात्त्विक व्यक्ति से (अवपानम्) उसके हृदय में अवतरण कर भक्तिरस पान को (वेदीयान्) प्राप्त करता है। परमेश्वर (सुतसोमम्) निष्पन्न भक्तिरस को (इच्छन्) चाहता हुआ (विश्वा अहा इत्) सर्वदा (याति) उपासक को प्राप्त होता है।

    इस भाष्य को एडिट करें
    Top